top of page

Mantras & श्लोक :

गायत्रीमंत्र

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं

भर्गोदेवस्यधीमहि धियो यो नः प्रचोदयात् ।

<!-- Global site tag (gtag.js) - Google Analytics -->
<script async src="https://www.googletagmanager.com/gtag/js?id=UA-176313007-1"></script>
<script>
  window.dataLayer = window.dataLayer || [];
  function gtag(){dataLayer.push(arguments);}
  gtag('js', new Date());

  gtag('config', 'UA-176313007-1');
</script>

 

महामृत्युञ्जय-मन्त्र

ॐ त्र्यबकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
उर्वारूकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात्।।

प्रार्थना-मन्त्र

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
 विश्वाधारं गगनसदृश्यं मेघवर्णं शुभाङ्गम्।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
 वन्दे विष्णु भवभयहरं सर्वलोकैकनाथम्।।

हरि ॐ तत्सत्

ॐ !

असतो मा सद् गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ॥

शान्तिपाठः

ॐ द्यौ शान्तिः अन्तरिक्ष

शान्तिः पृथिवी शान्तिः आपः

शान्तिः ओषधयः शान्तिः वनस्पतयः

शान्तिः विश्वेदेवाः शान्तिः ब्रह्म

शान्तिः सर्वं शान्तिः शान्तिरेव

शान्तिः सा मा शान्तिरेधि ।।

ॐ शान्तिः शान्तिः शान्तिः

विघ्नविनाशक-विघ्नेश्वर-मंत्

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभः।
निर्विघ्नं कुरू मे देव सर्वकार्येषु सुसर्वदा।।

गुरु-मंत्र

गुरुर्ब्रह्मा गुरुर्विष्णोः गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः।।

प्रार्थना-मंत्र

त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव ।।

शिव-पञ्चाक्षर स्तोत्रम्ॐ नमः शिवाय

नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय।

नित्याय शुद्धाय दिगम्बराय तस्मै ‘न’ काराय नमः शिवाय ।।1।।

मन्दाकिनीसलिलचन्दनार्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय।

मन्दारपुष्पबहुपुष्पसुपूजिताय तस्मै ‘म’ काराय नमः शिवाय।।2।।

शिवाय गौरी वदनाब्जवृन्द सूर्याय दक्षाध्वरनाशकाय।

श्रीनीलकण्ठाय वृषध्वजाय तस्मै ‘शि’ काराय नमः शिवाय।।3।।

वसिष्ठकुम्भोद्भवगौतममार्य मुनीन्द्रदेवार्चितशेखराय।

चन्द्रार्कवैश्वानरलोचनाय तस्मै ‘व’ काराय नमः शिवाय ।।4।।

यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ।

दिव्याय देवाय दिगम्बराय तस्मै ‘य’ काराय नमः शिवाय।।5।।

सरस्वती-प्रार्थना
या कुन्देन्दु तुषारहार धवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।।1।।
शुक्लां ब्रह्मविचारसारपरमांद्यां जगद्व्यापनीं
वीणा-पुस्तक-धारिणीमभयदां जाड्यांधकारपहाम्।
हस्ते स्फाटिक मालिकां विदधतीं पद्मासने संस्थिताम्
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्।।2।।

नवग्रह मंत्र

ब्रह्मा मुरारी त्रिपुरांतकारी भानु: शशि भूमि सुतो बुधश्च।
गुरुश्च शुक्र शनि राहु केतव सर्वे ग्रहा शांति करा भवंतु ।।

पूर्णमन्त्र
ॐ पूर्णमिदं पूर्णमदः पूर्णात्पूर्णमुच्यते।
पूर्णस्यपूर्णमादाय पूर्णमेवावशिष्यते।

॥ श्रीविष्णुसहस्रनामस्तोत्रम् ॥

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

ॐ अथ सकलसौभाग्यदायक श्रीविष्णुसहस्रनामस्तोत्रम् ।

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥

यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४॥

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६॥

Antimkirya| Antimkriya| Dahasanskar | Antimsanskar | Antyesti  | Karamkand |अन्त्येष्टि | अंतिम क्रिया |  अंत्येष्टि | दाह संस्कार | कर्मकांड

9 Vedic Steps to perform Dahasanskar | Antimkirya |Antimkriya| Antimsanskar | Antyesti | Karamkand

  • facebook
  • twitter
  • instagram
bottom of page